A 57-25 Bhairavāṣṭaka

Manuscript culture infobox

Filmed in: A 57/25
Title: Bhairavāṣṭaka
Dimensions: 30 x 4.5 cm x 2 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/135
Remarks:

Reel No. A 57-25

Title Bhairavāṣṭaka

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State damaged

Size 30.0 x 4.5 cm

Binding Hole 1

Folios 2

Lines per Folio 5

Place of Deposite NAK

Accession No. 1-135

Manuscript Features

The foliation (if there was any) is broken away with the right margin. On the verso side of the second folio the writing is rubbed off. Therefore it cannot be determined whether the text is complete or not.

Excerpts

Beginning

oṃ namo nāṭeśvarāya ||

kālaḥ śūladharo raṇaḍḍamaruko vetālavaitālikair
vvandyo mātṛgaṇair ayaṃ parivṛto nṛtyan surānanditaḥ |
brahmādyair mmurujādivājana(!) ⁅pa⁆+ devaiś ca saṃsevitaḥ
pārvvatyā muhur īkṣitaḥ sacakitaṃ jīyān mahābhairavaḥ ||

muṇḍasrakparimaṇḍitaḥ katipayair antrair ggale lambitair
nnāgādhīśanibaddhahā+nicayaiḥ saṃsaktavakṣasthalaḥ |
kālāmbhodharakāntikuñjaravaraprodāma(!)carmmāmbaraḥ
kurvvan tāṇḍavam u(ddha)taṃ sa jayati śrībhairavo huṃravaḥ ||

dorddaṇḍair bahubhiḥ svakaṅkaṇaraṇajjhaṅkārakolāhalair
brahmāṇḍaṇ ḍamarudhvaniprakaṭanaiḥ ⁅sa⁆tghargharīnisvanaiḥ
pādāghātaninādagītaninadaiḥ saṃpūrayan sarvvataḥ
so 'yaṃ narttakanāyakaḥ paśupatir nṛtyan jayaty unmadaḥ || (fol. 1v1-5)


Microfilm Details

Reel No. A 57/25

Date of Filming 1970-11-03

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 2006-02-24