A 57-25 Bhairavāṣṭaka
Manuscript culture infobox
Filmed in: A 57/25
Title: Bhairavāṣṭaka
Dimensions: 30 x 4.5 cm x 2 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/135
Remarks:
Reel No. A 57-25
Title Bhairavāṣṭaka
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State damaged
Size 30.0 x 4.5 cm
Binding Hole 1
Folios 2
Lines per Folio 5
Place of Deposite NAK
Accession No. 1-135
Manuscript Features
The foliation (if there was any) is broken away with the right margin. On the verso side of the second folio the writing is rubbed off. Therefore it cannot be determined whether the text is complete or not.
Excerpts
Beginning
oṃ namo nāṭeśvarāya ||
kālaḥ śūladharo raṇaḍḍamaruko vetālavaitālikair
vvandyo mātṛgaṇair ayaṃ parivṛto nṛtyan surānanditaḥ |
brahmādyair mmurujādivājana(!) ⁅pa⁆+ devaiś ca saṃsevitaḥ
pārvvatyā muhur īkṣitaḥ sacakitaṃ jīyān mahābhairavaḥ ||
muṇḍasrakparimaṇḍitaḥ katipayair antrair ggale lambitair
nnāgādhīśanibaddhahā+nicayaiḥ saṃsaktavakṣasthalaḥ |
kālāmbhodharakāntikuñjaravaraprodāma(!)carmmāmbaraḥ
kurvvan tāṇḍavam u(ddha)taṃ sa jayati śrībhairavo huṃravaḥ ||
dorddaṇḍair bahubhiḥ svakaṅkaṇaraṇajjhaṅkārakolāhalair
brahmāṇḍaṇ ḍamarudhvaniprakaṭanaiḥ ⁅sa⁆tghargharīnisvanaiḥ
pādāghātaninādagītaninadaiḥ saṃpūrayan sarvvataḥ
so 'yaṃ narttakanāyakaḥ paśupatir nṛtyan jayaty unmadaḥ || (fol. 1v1-5)
Microfilm Details
Reel No. A 57/25
Date of Filming 1970-11-03
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 2006-02-24